বহুল ব্যবহৃত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ—
Postal Address—पत्रसङ्केतः,
advertisement--विज्ञापनम्,
aerodrome—विमानक्षेत्रम्,
advertisement--विज्ञापनम्,
aerodrome—विमानक्षेत्रम्,
agenda—कार्यावली, programme—कार्यक्रमः,
time-table—समयसारणी,
time-table—समयसारणी,
air hostess—विमानपरिचारिका, air mail—वायुप्रेषः, airport—विमानपत्तनम्,
album—चित्रपञ्जी, almirah—धायः,
allowance—अधिदेयम्, apparatus—साधित्रम्,
allowance—अधिदेयम्, apparatus—साधित्रम्,
applicant—आवेदकः, petitioner—याची,
candidate—अभ्यर्थी, aquarium—जलजीवालयः,
candidate—अभ्यर्थी, aquarium—जलजीवालयः,
autograph—स्वाक्षरम्, axle—अक्षदण्डः,
balcony—वितर्दिः, balloon—वागोलः,
balcony—वितर्दिः, balloon—वागोलः,
bank—अधिकोषः, barley—यवः, basin—पात्री,
small basket—करण्डः,
small basket—करण्डः,
big basket-- कण्डोलः, battery—समूहाः,
beaver—सेतूद्रः, bell—घण्टिका,
beaver—सेतूद्रः, bell—घण्टिका,
bison—गवलः, bolt—अर्गलम्, bomb—प्रस्फोटः, book-post—पुस्तप्रेषः,
borrower—उद्धारग्रहीता, bowl—कटोरः,
box (big)—समुद्गः, मञ्जुषा,
box (big)—समुद्गः, मञ्जुषा,
box (small)—सम्पूटः, brake (automobile)--आरोधः, brick—इष्टका,
broom—मार्जनी, elder brother—अग्रजः,
younger brother—अनुजः,
younger brother—अनुजः,
youngest brother—कन्यसः,
brother’s son—भ्रातृजः, brother’s daughter—भ्रातृजा,
brother’s son—भ्रातृजः, brother’s daughter—भ्रातृजा,
brother’s wife—भ्रातृजाया, brush—कूर्चः,
painting brush—तूलिका,
painting brush—तूलिका,
tooth-brush—दन्तकूर्चः,
scrubbing brush—घर्षणकूर्चः,
shoe-brush—उपानत्कूर्चः,
scrubbing brush—घर्षणकूर्चः,
shoe-brush—उपानत्कूर्चः,
toilet brush—प्रसाधनकूर्चः, bucket—गोलः,
electric bulb—विद्युत्कन्दः, कन्दः,
electric bulb—विद्युत्कन्दः, कन्दः,
bullet—गोली, bungalow—बङ्गालयः,
bus stand—सर्वयान-स्थानकम्,
bus stand—सर्वयान-स्थानकम्,
camera—रूपित्रम्, campus—परिसरः, canal—कुल्चा,
cannon (in military)—शतघ्नी,
cap (of a pen)--अग्रपः,
carbon paper—प्राङ्गारपत्रम्,
cap (of a pen)--अग्रपः,
carbon paper—प्राङ्गारपत्रम्,
carpentry—तक्षणम्, cartoon—व्यङ्गचित्रम्,
cash—रोकः, cash-book—रोकपुस्तः,
cash—रोकः, cash-book—रोकपुस्तः,
cash-box—रोकपेटी, cash deposit—रोकनिक्षेपः, cash memo—रोकज्ञापः,
cassette—कोषिका, ceiling—अन्तश्छदः,
cement—वज्रचूर्णम्, certificate—प्रमाणपत्रम्,
cement—वज्रचूर्णम्, certificate—प्रमाणपत्रम्,
chain—शृङ्खला, cheque—धनादेशः,
bearer cheque—वाहक-धनादेशः,
bearer cheque—वाहक-धनादेशः,
blank cheque—निरङ्ग-धनादेशः,
crossed cheque—रेखित-धनादेशः,
crossed cheque—रेखित-धनादेशः,
cheque book—धनादेश-पुस्तिका,
cheque form—धनादेशपत्रम्, chimney—धूममार्गः,
cheque form—धनादेशपत्रम्, chimney—धूममार्गः,
chimpanzee—मेध्यवानरः, Christmas—जोतोत्सवः, christmas cake—जातापूपः,
dinner—रात्रिभोजनम्, discount—अपहारः,
rebate—अवहारः, concession—अवमोकः,
rebate—अवहारः, concession—अवमोकः,
dish—स्थाली, documentary film—वृत्तचित्रम्,
doll—पुत्तलिका, door mat—द्वारकटः,
doll—पुत्तलिका, door mat—द्वारकटः,
draft—विकर्षः, bank draft—अधिकोष-विकर्षः,
drawer (of a table)—निधानी,
drawer (of a table)—निधानी,
drawing—आलेखनम्, drawing pin—आलेखाणिः, drawing room—सभाजनकक्षः,
dress—वेषः, drill—वाधनी,
drill (military exercise)--योग्या,
electric train—विद्युत्संयानम्,
drill (military exercise)--योग्या,
electric train—विद्युत्संयानम्,
engine—गन्त्रम्, postal envelop—आवरणम्, episode—उपाख्यानम्, eraser—उद्घर्षणम्,
excursion—विहारः, exhibition—प्रदर्शनी,
extra—अतिरिक्तः, factory—निर्माणी,
extra—अतिरिक्तः, factory—निर्माणी,
fairy—अप्सरा, fan—वीजनम्, व्यजनम्,
farm—क्षेत्रवाटः, farm-keeper—क्षेत्रपालः,
farm—क्षेत्रवाटः, farm-keeper—क्षेत्रपालः,
feather—पिच्छम्, fees—शुल्कम्, fence—वृतिः,
file—नस्ती, fire engine—अग्निशमित्रम्,
file—नस्ती, fire engine—अग्निशमित्रम्,
fireman—अग्निशामकः, fireworks—अग्निक्रीडनकः, fishing rod—मत्स्यवंशी, flag—ध्वजः,
floor—तलिमम्, तलम्, भूमिः,
flower vase—पुष्पभाजनम्, fog—धूमिका,
flower vase—पुष्पभाजनम्, fog—धूमिका,
front light—अग्रदीपः, frost—तुषारः,
frying pan—ऋजीषम्, पीठरम्,
frying pan—ऋजीषम्, पीठरम्,
fuse wire—द्रवतारः, galaxy—आकोशगङ्गा,
garage—यानागारम्,
garage—यानागारम्,
gas cylinder—वातिरम्भः, gas stove—वातितापनी, gate pass—प्रवेशपत्रम्,
generator—जनित्रम्, grant—अनुदानम्,
guard—रक्षकः, guardian—प्रतिपालकः, संरक्षकः,
guard—रक्षकः, guardian—प्रतिपालकः, संरक्षकः,
gun—शतघ्नी, machine gun—यन्त्रशतघ्नी,
light machine gun—लघुयन्त्रशतघ्नी,
light machine gun—लघुयन्त्रशतघ्नी,
hand-grenade—हस्तदाडिमम्, hall—प्रशाला, handcuffs—हस्तबन्धः,
handicraft—हस्तशिल्पम्, handle—हस्तलः,
hanger—आलम्बः, hat—टोपी,
hanger—आलम्बः, hat—टोपी,
head light—अग्रदीपः, hide-and-seek—चोरलुक्किका,
high way—राजमार्गः,
hospital—चिकित्सालयः, host—आतिथेयः,
hotel—भोजनिलयः,
hotel—भोजनिलयः,
doll’s house—पुत्तलगृहम्, hunting—मृगया, आखेटः,
ice—हिमम्, industry—उद्योगः,
inch—प्राङ्गुलः, inland letter—देशाभ्यन्तरपत्रम्,
iron (for ironing clothes)—आस्तरी,
iron (for ironing clothes)—आस्तरी,
rrigation—भूसेचनम्, jar—कलसः, joke—परिहासः, journalism—पत्रकारिता,
jug—कुम्भी, juggler—ऐन्द्रजालिकः,
juice—रसः, kangaroo—धानीकुरङ्गः,
kerosene—मृत्तैलम्, key—कुञ्ची,
key bunch—कुञ्चीगुच्छः, kitchen—पाकशाला, रन्धनशाला,
key bunch—कुञ्चीगुच्छः, kitchen—पाकशाला, रन्धनशाला,
knife—छुरी, छुरिका, ladder—निःश्रेणी, lake—सरोवरः, lamp post—दीपस्तम्भः,
lantern—वातदीपः, वादीपः, laundry—धावनी,
lawn—शाद्वलम्, lawn mower—शाद्वल-लवित्रम्,
lawn—शाद्वलम्, lawn mower—शाद्वल-लवित्रम्,
legend—पुराणकथा, lid—पिधानम्, lift—उद्वहनी,
light house—प्रकाशस्तम्भः,
light house—प्रकाशस्तम्भः,
lock—तालकम्, log—लगुडः, lotion—अवनेगः,
lottery—दैवाप्तिः, louse—यूका,
lottery—दैवाप्तिः, louse—यूका,
luggage—सम्भारः, lunch—दिवाभोजनम्,
market—विपणिः, mask—वर्णक,
market—विपणिः, mask—वर्णक,
mass
exercise—सञ्चेष्टा, mat—कटः,
matchstick—गुम्फः, mattress—तल्पः,
matchstick—गुम्फः, mattress—तल्पः,
match-stick—दीपेषिका, match box—दीपसम्पूटः, meteor—उल्का,
minute—कला, second—विकला, mirror—दर्पणः, missile—अस्त्रम्, mist—कूहा,
कुज्झटिका,
mixer—मिश्रकम्, moneybox—धनसम्पूटः,
money order—धनप्रेषः,
money order—धनप्रेषः,
mosque—नमस्यालयः, motor launch—ईर्यनौका, municipality—नगरपालिका,
nail—किलः, nail-cutter—नखकर्तनी, net—जालम्, newspaper—वार्तापत्रम्, समाचारपत्रम्,
notebook—सञ्चिका, notice board—सूचनाफलकम्, oil can—तैलपात्रम्,
ointment—प्रलेपः, orchard—फलोद्यानम्,
packet—संवेष्टः,
packet—संवेष्टः,
paddle (of
cycle)—पद्दलः, paint—रङ्गलेपः,
paise—पणः, parachute—वायुच्छत्रम्,
paise—पणः, parachute—वायुच्छत्रम्,
parcel—परिवेष्टः, park—उपवनम्,
party (feast)—प्रीतिभोजः, passport—पारत्रम्,
party (feast)—प्रीतिभोजः, passport—पारत्रम्,
paste—लेपी, pebble—प्रस्तरः, pension—निवृत्तिवेतनम्, period—अन्तरम्,
petition—याचिका, petrol—मार्त्तैलम्,
picnic—विहारिका, वनभोजनम्,
picnic—विहारिका, वनभोजनम्,
picture
puzzle—कूटचित्रम्, pin—आणिः,
pin holder—आणिधरः, pill—वटिका,
pin holder—आणिधरः, pill—वटिका,
pillow—उपाधानम्, pink—पाटलः, pipe—नलः,
plank—फलकम्, plant—पादपः,
plank—फलकम्, plant—पादपः,
plastic—अभिधट्यम्, plate—स्थालिका,
platform—मञ्चकः, plug—निगः,
platform—मञ्चकः, plug—निगः,
plug pin—निगाणिः, plumber—नलकारः,
plywood—नमकाष्ठम्, polish—प्रमार्जः,
plywood—नमकाष्ठम्, polish—प्रमार्जः,
port
(harbour)—पोताशयः,
पत्तनम्,
post-box—पत्रपेटिका, post card—प्रेषपत्रम्,
post-box—पत्रपेटिका, post card—प्रेषपत्रम्,
post office—प्रेषालयः, postal stamp—प्रेषमुद्रा,
post master—प्रेषाध्यक्षः,
post master—प्रेषाध्यक्षः,
powder—चूर्णम्, prescription—निर्देशः,
विधिविधानम्, procession—शोभायात्रा,
promotion—पदोन्नतिः,
provident fund—भविष्यनिधिः,
pump (water)—उदञ्चः,
provident fund—भविष्यनिधिः,
pump (water)—उदञ्चः,
pump (air)—वातपुरः, puncture—वेधः,
punching machine—छिद्रणयन्त्रम्,
punching machine—छिद्रणयन्त्रम्,
purse—प्रसेवः, radio—वितन्तुकः,
railway line—अयोमार्गः,
railway line—अयोमार्गः,
railway
station—संयानस्थानम्,
ration card—समभक्तपत्रकम्, razor blade—क्षुरफलम्,
ration card—समभक्तपत्रकम्, razor blade—क्षुरफलम्,
receipt—प्राप्तिका, record
player—ध्वनिवादित्रम्,
refill—प्रतिपूरः,
refrigerator—प्रशीतकः, register—पञ्जी,
remarks—अभ्युक्तिः, reminder—अनुस्मारकः,
remarks—अभ्युक्तिः, reminder—अनुस्मारकः,
repair—प्रतिसंस्कारः, प्रतिसंस्करणम्, rent—भाटकः, report—प्रतिवेदनम्,
reservation—आरक्षणम्,
revenue stamp—आगममुद्राङ्कः,
revolver—परिक्रामः,
revenue stamp—आगममुद्राङ्कः,
revolver—परिक्रामः,
rifle—भुशुण्डी, road—रथ्या, सरकः, rocket—प्रोल्का, roller—वेल्लनम्,
roof—छादम्, rubber band—घृषिपट्टी,
rubber stamp—घृषिमुद्रा,
rubber stamp—घृषिमुद्रा,
rubbish—अवस्करः, ruler (for measuring)—रेखकः, rupee—रूप्यकम्,
sack—गोणी, saloon—कल्पनी,
sandal (of leather)—पादत्रम्,
sandal (of leather)—पादत्रम्,
sandal
(wooden)—पादुका,
sand paper—सिकतापत्रम्, satellite—उपग्रहः,
sand paper—सिकतापत्रम्, satellite—उपग्रहः,
saucepan—उखा, scale—मापरेखकः,
scissors—कर्तरी, screw—भ्रमिः,
scissors—कर्तरी, screw—भ्रमिः,
screw driver—भ्रमिचालकः, seagull—समुद्रकाकः, seal (animal)—जलव्याघ्रः,
seesaw—नामोन्नमिका, sewing machine—सीवित्रम्,
shark—ग्राहः,
shelf—निधायः, ship—पोतः, shock—आघातः,
shop—आपणः,
shop—आपणः,
shorthand—आशुलिपिः,
shower (bathroom)—यन्त्रधारा, shutter—संवारकः,
shower (bathroom)—यन्त्रधारा, shutter—संवारकः,
sieve—चालनी, slap—चपेटः, slate—शिलापट्टः, slogan—समाधोषः,
snail—शम्बुकः, soap—स्वफेनः, soda—विक्षारः,
solar cooker—सोरपक्त्रम्,
solar cooker—सोरपक्त्रम्,
spade—खनित्रम्, spectacles—उपनेत्रम्,
spices—वेसवारः, spider—लूता,
spices—वेसवारः, spider—लूता,
sponge—छिद्रलम्, spoon—चमसः, stable—मन्दुरा, अश्वशाला,
stainless
steel—अकलुष-वज्रायसम्,
staircase—सोपानम्, stamp—मुद्राङ्कः,
staircase—सोपानम्, stamp—मुद्राङ्कः,
stapler—तन्तुसीवकः, statement—विवरणम्,
station—स्थात्रम्, statue—प्रतिमा,
station—स्थात्रम्, statue—प्रतिमा,
stick—यष्टिः, stone—प्रस्तरः, story—कथा,
straw—पलालम्, streetlamp—मार्गदीपः,
straw—पलालम्, streetlamp—मार्गदीपः,
string—दोरः, studio—कलाशाला, style—शैली,
sugar—शर्करा, suitcase—वस्त्रधानम्,
sugar—शर्करा, suitcase—वस्त्रधानम्,
electric switch—संवियुत्कम्,
switchboard—संवियुत्फलकम्, syringe—उद्गारिका,
switchboard—संवियुत्फलकम्, syringe—उद्गारिका,
syrup—मिष्टोदः, table lamp—पटलदीपः,
tablet—गुटिका, tail—पुच्छम्,
tablet—गुटिका, tail—पुच्छम्,
tape—पट्टिका, tea—चायम्, telegram—दूरलेखः, तन्त्रीसन्देशः, telephone—दूरभाषः,
telephone
exchange—दूरभाष-विनिमयः,
telephone line—दूरभाषपथः,
telephone line—दूरभाषपथः,
teleprinter—दूरमुद्रकः, telescope—दूरेक्षः,
ticket—पत्रकम्, tick-mark—प्राङ्कः,
ticket—पत्रकम्, tick-mark—प्राङ्कः,
tiffin
carrier—भोज्यवाहः, tiles—खर्परी,
toilet—प्रसाधनम्, tonic—बल्यम्,
toilet—प्रसाधनम्, tonic—बल्यम्,
tool box—उपकरण-समुद्गः, toothache—दन्तशूलः, toothpaste—दन्तलेपः,
tooth powder—दन्तशाणः, torch light—यन्त्रवर्ती, tower—स्तम्भः, अट्टालकः,
toy—क्रीडनकम्, tractor—कर्षित्रम्,
transistor—प्रथनकम्, tube—नालः,
transistor—प्रथनकम्, tube—नालः,
tube light—नलदीपः, tunnel—सुरङ्गः,
turban—उष्णीषः, typewriter—टङ्कनयन्त्रम्,
turban—उष्णीषः, typewriter—टङ्कनयन्त्रम्,
visa—दृष्टाङ्कः, प्रवेशानुज्ञा, v.p.p.—देयमूल्यप्रेषः, credit
voucher—आकलन-प्रमाणकम्,
prepaid
voucher—पूर्वदत्त-प्रमाणकम्,
debit voucher— विकलन-प्रमाणकम्,
debit voucher— विकलन-प्रमाणकम्,
wall—भित्तिः, wardrobe—वस्त्रकोष्ठः,
warrant—अधिपत्रम्, wash basin—धावनपात्री,
warrant—अधिपत्रम्, wash basin—धावनपात्री,
wastebin—क्षेप्यभाण्डम्, watch—घटी,
whistle—सीस्कारः, whitewash—सुधालेपः,
whistle—सीस्कारः, whitewash—सुधालेपः,
window—वातायनम्, wool—ऊर्णा,
workshop—कर्मशाला, wrapper—वेष्टः,
workshop—कर्मशाला, wrapper—वेष्टः,
zoo—जन्तुशाला, zookeeper—जन्तुपालः।
Comments