3rd Sem, SEC-1, Usage of words in day-to-day life-1
3rd Sem, SEC-1,
Usage of words in
day-to-day life
1 1. Educational Institution—
School—विद्यालयः,
College—महाविद्यालयः,
University—विश्वविद्यालयः,
Head Master—प्रधानशिक्षकः
Principal—प्राचार्यः / अध्यक्षः, Chancellor—कुलपतिः / आचार्यः, Vice
Chancellor—उपकुलपतिः /
उपाचार्यः
Registrar—कुलसचिवः, Controller
of Examinations —परीक्षासमूहस्य नियामकः, Professor—प्राध्यापकः ,
Assistant Professor—उपप्राध्यापकः, Librarian– ग्रन्थाघ्यक्षः, पुस्तकाध्यक्षः,
Assistant Teacher—सहशिक्षकः, सहकारी शिक्षकः। Cashier–रोकपालः, Clerk–लिपिकः, करणिक।
Typist–उट्टङ्ककः, examiner— परीक्षानायकः / परीक्षकः। Examinee—परीक्षार्थी, invigilator—वीक्षकः,
Campus--परिसरः, Registration—पञ्जीयनम् /
निबन्धनम्, Seminar—गोष्ठी, Symposium—संगोष्ठी,
Certificate—प्रमाणपत्रम्, receipt—प्राप्तिका, register—पञ्जी, stapler—तन्तुसीवकः,
paper-weight—पत्रभारः, Computer—सङ्गणित्रम्, Calculator—गणनकम्, dustbin—धूलिभाण्डम्,
wash basin—धावनपात्री,
fan--वीजनम् / व्यजनम्, fees—शुल्कम्
, gum—निर्यासः,
exercise
book— अनुशीलनपत्रम्, Class—वर्गः
/ श्रेणी, Bench—फलकी, Blackboard—कृष्णफलकम् / लेखफलकम्,
duster—धूलिमार्जः, Chalk--खटी, Chair—उपधिः
/ आसन्दी, Desk—लेखाधारः,
table—पटलम् / काष्ठमञ्च, notice-board—सूचनाफलकम्, pen—लेखनी / कलमः, inkpot—मसीपात्रम् / मस्याधारः,
ball
pen--गोलाग्रा, sketch pen--आलेखनी, pen stand--कलमाधारः, pencil—अङ्कनी / सीसलेखनी, drawing—आलेखनम्, paper-- कागदम् / पत्रम्,
map—मानचित्रम्, key—कुञ्ची / कुञ्चिका।
lock—तालकम्, building—भवनम्, window—वातायनम्, veranda—अलिन्दम्, eraser—उद्घर्षणम्,
Compass—कर्कटः / दिग्घटी,
scale—अङ्करेखकः / मापरेखकः,
slate—शिलापट्टः, period—अन्तरम्,
excursion—विहारः, exhibition—प्रदर्शनी, staircase—सोपानम्, peon--वार्ताबाहकः
gardener—माली।
2 2. Human Body—
Body—शरीरम्, Head—मस्तकम्, Skull—कर्परः, Brain—मस्तिष्कम्, Forehead—ललाटम्,
Face—मुखमण्डलम्, Mouth—मुखविवरम्, Jaw—चिवुकम्, Gum—निर्यासः, Eye—चक्षुः, Eye-ball—नयनी / अक्षिगोलकम्,
Eye-lid—नेत्रपत्रम्, Tears—अश्रु, Nose—नासिका, Nostrils—नासारन्ध्रम्,
Ear—कर्णः, Tongue—जिह्वा, Tooth—दन्तः, Neck—ग्रीवा, Throat—गलः, Shoulder—स्कन्धः,
Chin—चिबुकम्, Lip—ओष्ठः, Cheek—गण्डः, Hair—केशः, Beard—श्मश्रु, Moustache—गुम्फः,
Chest—वक्षः, Rib—पञ्जरम्, Back—पृष्ठम्, Backbone—मेरुदण्डः, Heart—हृत्पिण्डम्,
Spine—पृष्ठवंशः, Lungs—तिलकम्, Elbow—कूर्परः, Wrist—प्रकोष्ठः, Finger—अङ्गुली,
Pulse—नाडी, Belly—उदरम्, Navel—नाभिः, Thumb—वृद्धाङ्गुष्ठः, Nail—नखरः, Palm—करपृष्ठम्,
Abdomen—निम्नोदरम्, Stomach—पक्वाशयः, Bowels—अन्त्रम्, Liver—यकृत्, Hand—हस्तः,
Leg—पादः, Ankle—पादसन्धिः, Spleen—प्लीहा, Bile—पित्तम्, Waist—कटिः, Lap—क्रोडः,
Thigh—सक्थिः, Foot—पादतलम्, Skeleton—कङ्कालः, Knee—जानु, Joint—ग्रन्थिः, Bone—अस्थिः,
Heel—पार्ष्णिः, Armpit—कक्षपुटः, Flesh—मांसम्, Marrow—मज्जा, Muscle—स्नावः,
Toe—पदाङ्गुलिः, Sole—पादतलम्, Blood—रुधिरम्, Vein—शिरा, Artery—धमनी,
Nerve—स्नायुः, Intestine—अन्त्रम्।
3 3. Occupation
Accountant –लेखापालः, Actor–अभिनेता, Advocate–अधिवक्ता, Actress–अभिनेत्री,
Agent—अभिकर्ता, Artist—कलाकारः, Astrologer–ज्योतिषः, Author/Writer–लेखकः,
Author/Writer–लेखकः, Baker—आपूपिकः, Barbar—क्षौरकारः/नापितः, Beggar–भिक्षुकः,
Blacksmith–लौहकारः, Book-binder–ग्रन्थबन्धकः, Book-seller–पुस्तकविक्रेता,
Businessman / Trader–व्यापारी, Butcher–शौनिकः, Carpenter
–तक्षकः/ वर्धकः,
Cart man—शकटचालकः, Cashier–रोकपालः, Chancellor– कुलपतिः, Vice
Chancellor–उपकुलपतिः,
Cleaner–मार्जकः, Clerk–लिपिकः/करणिकः, Compounder–औषधयोजकः, Conductor–निर्वाहकः,
Cook–पाचकः, Cowherd–गोपालः, Dancer– नर्तकः/ नर्तकी (स्त्री), Dentist–दन्तचिकित्सकः,
Doctor–चिकित्सकः, Door-keeper/Gate-keeper –द्वारपालः, Dramatist—नाट्यकारः,
Driver–चालकः, Druggist–औषधविक्रेता, Editor–सम्पादकः, Electrician–विद्युत्कारः,
Engineer–अभियन्ता, Farmer–कृषकः, Fisherman–धीवरः/जालिकः, Gardener–माली/मालाकारः,
Goldsmith–स्वर्णकारः, Grocer—आपणिकः, Industrialist–उद्योगपतिः, Inspector–निरीक्षकः,
Jeweller–मणिकारः, Journalist–पत्रकारः, Judge—विचारकः, Labourer–श्रमिकः,
Lecturer–व्याख्याता, Librarian–ग्रन्थाघ्यक्षः / पुस्तकाघ्यक्षः, Magician–इन्द्रजालिकः,
Magistrate—घर्माघ्यक्षः, Manager
–प्रबन्धकः, Managing Director –प्रबन्धसञ्चालकः,
Mason–लेपकः, Mechanic–यान्त्रिकः, Novelist—औपन्यासिकः, Nurse–उपचारिका,
Milkman–गोपः / दुग्घविक्रेता, Officer–अधिकारी, Oilman–तैलिकः, Painter–चित्रकरः,
Peon–भृत्यः / वार्तावाहकः, Photographer–भाचित्रकः, Pilot–विमानचालकः, Pleader—व्यवहारजीवी,
Policeman–रक्षिकः / रक्षिपुरुषः, Porter/Coolie–भारिकः, Postman–पत्रवाहः, Postmaster–प्रेषपतिः,
Potter–कुम्भकारः, Priest–पुरोहितः, Principal–प्राचार्यः/अध्यक्षः, Printer–मुद्रकः, Professor–प्राध्यापकः
Assistant Professor—उपप्राध्यापकः, Publisher–प्रकाशकः, Reader–वाचकः, Registrar–कुलसचिवः,
Scientist–वैज्ञानिकः, Secretary–सचिवः, Deputy
Secretary –प्रतिसचिवः,
Chief Secretary–मुख्यसचिवः, Joint Secretary–संयुक्तसचिवः, Servant–सेवक_,
Shepherd–मेषपालः, Shoe-maker–चर्मकारः, Shopkeeper–आपणिकः, Singer–गायकः,
Soldier–सैनिकः, Station master–-स्थात्रपतिः, Supervisor–पर्यवेक्षकः, Surgeon
–शल्यचिकित्सकः, Sweeper–सम्मार्जकः, Tailor–सूचिकः, Teacher–शिक्षकः, Tutor–अवबोधकः, Typist–उट्टङ्ककः,
Washer
man–रजकः, Watchman–प्रहरी, Weaver–तन्तुवायः, Welder–सन्धाता, Worker–कर्मकरः,
Reporter (of a newspaper) –वार्ताहरः, Sales
representative –विक्रयप्रतिनिधिः, Sailor– नाविकः।
4 4. Fruits
Almond—वातामम्, Berry—जम्बु, Cashew nut—काजूतकम्, Date—खर्जुरम्,
Hog-plum—आम्रातकम्, Lemon—निम्बुकम्/जभः, Orange—नारङ्गम्, Pine apple—आपनसम्
Strawberry—तृणबदरी, Wood-apple—विल्वम्, Apple—सेवम्, Black-berry —कृष्णवदरी,
Coconut—नारिकेलम्, Grape—द्राक्षा, Jackfruit—पनसम्, Lichi —लिचुफलम्, Palm—तालम्,
Plum—वदरम्, Tamarind—तिन्तिली, Walnut—अक्षोटः, Banana—कदली / कादलम्,
Cherry—प्रबदरम्, Cucumber—क्षीरिका, Green-coconut —तरुण-नारिकेलम्, Mango—आम्रम्,
Peach—आरुकम्, Papaya—पिपीतकः / मगधुकर्कटी /
पारीशम्, Water melon—कालिन्दम्,
Betel-nut--
पूग/सुपारी, Custard-Apple —सीताफलकम्/आतृप्यम्, Ground-nut—भूवातादम्,
Guava—पेरुकम्/पारेवतम्,
Mango—आम्रम्, Pear—रुचिफलम्/अमृतफलम्, Pomegranate—दाडिम्बफलम्, Roseberry—राजजम्बु।
Comments