নিকট সম্বন্ধযুক্ত কিছু ইংরেজি শব্দের সংস্কৃত প্রতিশব্দ
· Abduct—अपहरणम्, kidnap—बालापहरणम्, entice—परिलोभनम्,
allure—प्रलोभनम्, seduce—अपवहनम्,
decoy—पाशनम्, induce—प्रेरणम्।
decoy—पाशनम्, induce—प्रेरणम्।
· · Ability—योग्यता, capability—शक्यता, efficiency—दक्षता,
proficiency—प्रवीणता, capacity—सामर्थ्यम्, competency—क्षमता, दक्षता,
qualification—अर्हता, योग्यता, skill—निपुणता, नैपुण्यम्, eligibility—पात्रता।
qualification—अर्हता, योग्यता, skill—निपुणता, नैपुण्यम्, eligibility—पात्रता।
· · Abode—आवासः, habitation—वासः,
residence—निवासः,
residence—निवासः,
house—गृहम्, hut—कुटी,
apartments—कोष्ठावली, cabin—कोष्ठिका,
apartments—कोष्ठावली, cabin—कोष्ठिका,
cottage—कुटिरम्, dormitory—शयनागारम्, Accommodation—वासस्थानम्,
lodgings—संवासः, lodging house—संवास-गृहम्,
room—कक्षः, कोष्ठः।
· · Abolish—उन्मूलयति (क्रिया),
annul—उत्सादयति (क्रिया),
abrogate—निराकरोति (क्रिया),
cancel—निवारयति (क्रिया),
obliterate—अभिलोपयति (क्रिया),
revoke—प्रतिसंहरति (क्रिया),
revoke—प्रतिसंहरति (क्रिया),
repeal—निरस्यति (क्रिया),
quash—अभिखण्डयति (क्रिया),
set aside—अपास्यति (क्रिया),
rescind—अपखण्डयति (क्रिया)।
rescind—अपखण्डयति (क्रिया)।
· · Abscond—प्रपलायते (क्रिया),
escape—पलायते (क्रिया),
elope— सह पलायते (क्रिया)।
· · alias—उपनाम, initial—प्रथमाक्षरम्,
middle name—मध्यनाम,
middle name—मध्यनाम,
surname—कुलनाम, name—नाम,
designation—अभिधानम्, title—उपाधिः।
designation—अभिधानम्, title—उपाधिः।
· · acceptance—स्वीकृतिः, assent—अनुमतिः, concurrence—सहमतिः,
consent—सम्मतिः, approval— अनुमोदनम्, sanction—सम्मोदनम्,
permission—अनुज्ञा।
· ·
accident—दुर्घटना, incident—घटना,
casualty—अपघातः,
casualty—अपघातः,
mishap—अपघटना, misfortune—दुर्भाग्यम्, emergency—आपातः।
·
allotment—वण्टनम्, allocation—आवण्टनम्,
assignment—नियोजनम्, appointment—अभिभाजनम्,
distribution—वितरणम्, division—विभाजनम्, assessment—निर्धानम्।
· · alteration—आपरिवर्तनम्, change—परिवर्तनम्,
transformation—रूपान्तरणम्,
amendment—संशोधनम्,
amendment—संशोधनम्,
modification—आशोधनम्, adaptation—अनुकूलनम्,
correction—शोधनम्, reformation—सुधारः,
rectification—परिशोधनम्।
· · attempt—यत्नः, effort—प्रयत्नः,
endeavour—प्रयासः,
endeavour—प्रयासः,
strive—अभियत्नः।
· · authentication—अधिप्रमाणनम्,
validation—मान्यकरणम्,
validation—मान्यकरणम्,
verification—सत्यापनम्, certification—प्रमाणनम्,
attestation—अभिप्रमाणनम्,
confirmation—पुष्टिकरणम्,
confirmation—पुष्टिकरणम्,
corroboration—संपुष्टिकरणम्।
· · autocracy—स्वैरतन्त्रम्,
aristocracy—अभिजाततन्त्रम्,
aristocracy—अभिजाततन्त्रम्,
democracy—लोकतन्त्रम्, गणतन्त्रम्,
bureaucracy—अधिकारितन्त्रम्,
bureaucracy—अधिकारितन्त्रम्,
plutocracy—धनिकतन्त्रम्, theocracy—धर्मतन्त्रम्,
shopocracy—वणिक्तन्त्रम्, oligarchy—स्वल्पतन्त्रम्,
gynarchy—नारीतन्त्रम्, diarchy—द्वैधतन्त्रम्,
· · authoritarianism—प्राधिकारवादः,
despotism—निरङ्कुशता,
despotism—निरङ्कुशता,
secularism—धर्मनिरपेक्षता,
totalitarianism—एकदलवादः,
socialism—समाजवादः, communism—साम्यवादः।
totalitarianism—एकदलवादः,
socialism—समाजवादः, communism—साम्यवादः।
· · banish—विवासनम्, exile—उद्वासनम्,
expel—निष्काशनम्, transportation—निर्वासनम्,
deportation—उद्विवासनम्,
expatriation—देशत्यागः,
expatriation—देशत्यागः,
extradition—प्रत्यर्पणम्।
· ·
battle—संग्रामः, attack—आक्रमणम्, fight—रणः,
war—युद्धम्, aggression—अभ्याक्रमणम्,
invasion—अभियानम्,
invasion—अभियानम्,
raid—सहसाक्रमणम्, assault—प्रहारः,
irruption—अभिधावनम्,
irruption—अभिधावनम्,
battery—संप्रहारः, conflict—संघर्षः।
· · behaviour—व्यवहारः, conduct—आचरणम्, character—चरित्रम्,
demeaneour—चेष्टितम्, nature—प्रकृतिः, temperament—स्वभावः।
· ·
boundary—सीमा, limit—परिसीमा,
border—सीमारेखा,
border—सीमारेखा,
frontier—सीमान्तः, confine—संसीमा,
precincts—प्रसीमा।
precincts—प्रसीमा।
· · charges—दोषारोपः, costs—परिव्ययः,
expenses—व्ययः, outlay—उद्व्ययः, price—मूल्यम्,
value—अर्घा, fees—शुल्कम्।
· · charges—दोषारोपः, allegation—अभिकथनम्,
accusation—अधिक्षेपः, prosecution—अभियोगः,
impeachment—महाभियोगः,
indictment—अभ्यारोपः,
indictment—अभ्यारोपः,
imputation—लाञ्छलम्, insinuation—आक्षेपः।
· · choose—वरयति (क्रिया), select—चिनोति (क्रिया),
elect—निर्वाचयति (क्रिया),
nominate—नामाङ्कयति (क्रिया),
nominate—नामाङ्कयति (क्रिया),
prefer—अधिमन्यते (क्रिया)।
·
· · confidence—आस्था, faith—श्रद्धा,
belief— विश्वासः,
belief— विश्वासः,
assurance—आश्वासनम्, reliance—विश्वसनीयता, trust—निष्ठा।
· · confirmation—पुष्टिः, affirmation—अभिपुष्टिः,
corroboration—सम्पुष्टिः,
collaboration—सहयोगः,
collaboration—सहयोगः,
co-operation—सहकार्यम्, सहकारिता,
co-ordination—समन्वयः, conformation—समनुरूपऩम्।
· · consensus—मतैक्यम्, majority—बहुमतम्, unanimity—सर्वसम्मतिः।
· · conspiracy—षड्यन्त्रम्, collusion—दुरभिसन्धिः, connivance—मौनानुभूतिः,
plot—कपटप्रबन्धः, intrigue—कपटयोगः,
manipulation—छलसाधनम्,
stratagem—कूटचालः, कूटयुक्तिः।
stratagem—कूटचालः, कूटयुक्तिः।
· · condemn—दूषयति (क्रिया), blame—निन्दति (क्रिया),
censure—अधिक्षिपति (क्रिया),
reprimand—विर्भर्त्स्यते (क्रिया),
reprimand—विर्भर्त्स्यते (क्रिया),
deplore—परितप्यते, rebuff—प्रत्याख्याति,
snub—भर्त्सयते (क्रिया), warn—चेतयति,
scold—विनिन्दति, rebuke—तर्जयति,
reproach—उपालभते।
reproach—उपालभते।
·
contempt—अवमानः, insult—अपमानः,
defamation—मानहानिः, dishonour—अनादरः,
disagree—अपयशः, ill fame—अकीर्तिः,
ignominy—अपकीर्तिः, infamy—दुष्कीर्तिः,
opprobrium—कुकीर्तिः, humiliation—तिरस्कारः, अवज्ञा।
·
crime—पातकम्, felony—घोरापराधः,
fault—दोषः,
fault—दोषः,
offence—कुकर्म, अपराधः, sin—पापम्,
vice—दुर्गुणः,
vice—दुर्गुणः,
demerit—अवगुणः।
·
dangerous—भयानकः, formidable—भीषणः, deadly—घातकः,
destructive—नाशकः, fatal—प्राणहरः,
ghastly—बीभत्सः,
ghastly—बीभत्सः,
hazardous—सङ्कटमयः, ruinous—विनाशकः, grave—गम्भीरः।
·
debate—वादविवादः, dispute—विवादः, controversy—वादानुवादः, मतभेदः,
discussion—चर्चा, quarrel—कलहः, deliberation—पर्यालोचनम्,
dialogue—संवादः, address—अभ्भाषणम्।
·
deceive—वञ्चयति (क्रिया), delude—भ्रामयति (क्रिया),
mislead—उत्पथं नयति (क्रिया),
beguile—प्रतारयति (क्रिया),
beguile—प्रतारयति (क्रिया),
betray—विस्वासघातं करोति, dupe—मूढयति (क्रिया), cheat—छलयति (क्रिया)।
·
decide—निर्धारयति (क्रिया), judge—निर्णयति (क्रिया),
adjudicate—अधिनिर्णयति (क्रिया),
determine—निश्चिनोति (क्रिया),
determine—निश्चिनोति (क्रिया),
mediate—मध्यस्थतां करोति (क्रिया)।
·
declare—घोषयति (क्रिया),
proclaim—उद्घोषयति (क्रिया),
proclaim—उद्घोषयति (क्रिया),
announce—आख्यापयति (क्रिया),
publish—प्रकाशयति (क्रिया),
publish—प्रकाशयति (क्रिया),
promulgate—प्रख्यापयति (क्रिया),
publicise—प्रचारयति (क्रिया),,
publicise—प्रचारयति (क्रिया),,
propagate—संप्रचारयति (क्रिया),
broadcast—प्रसारयति (क्रिया)।
broadcast—प्रसारयति (क्रिया)।
·
deed—विलेखः, bond—बन्धः,
mortgage—बन्धकः,
mortgage—बन्धकः,
agreement—संविद्, debenture—ऋणपत्रम्,
instrument—संलेखः, lease—पट्टः,
contract—संविदा,
contract—संविदा,
pawn—आधिः, hypothecation—उपप्राधिः।
·
defect—त्रुटिः, error—भ्रान्तिः,
mistake—अशुद्धिः,
mistake—अशुद्धिः,
blunder—विभ्रान्तिः।
·
delight—प्रहर्षः, gratification—परितुष्टिः,
pleasure—प्रसन्नता, rejoicing—आह्लादः,
satisfaction—सन्तोषः, happiness—सुखम्,
bliss—आनन्दम्, joy—हर्षः, amusement—विनोदः,
enjoyment—उपभोगः।
· ·
demolish—विध्वंसयति (क्रिया),
dismantle—खण्डयति,
dismantle—खण्डयति,
destroy—नाशयति, raze—भूमिसात् करोति (क्रिया)।
· · diet—आहारः, food—अन्नम्, meal—भोजनम्,
foodgrain—अन्नधान्यम्, foodstuff—खाद्यपदार्थः।
·
· difference—भेदः, distinction—प्रभेदः,
discrimination—विभेदः।
· · dismissal—पदच्युतिः, discharge—उन्मोयनम्,
suspension—निलम्बनम्, ousting—अपसारणम्,
removal—निष्काशनम्।
· ·
economical—मितव्ययी, frugal—परिमितव्ययी,
thrifty—अल्पव्ययी, parsimonious—कृपणः,
savings—सञ्चयी, close-fisted—बद्धमुष्टिः।
· ·
emigrant—उत्प्रवासी, immigrant—आप्रवासी,
foreigner—विदेशी, alien—परदेशी।
· · enemy—शत्रुः, foe—वैरी, antagonist—विरोधी,
opponent—प्रतिद्वन्द्वी, adversary—प्रतिपक्षी।
·
envy—असूया, jealousy—ईर्ष्या,
malignity—द्वेषः,
malignity—द्वेषः,
malice—दुर्भावः, antipathy—विद्वेषः,
grudge—अभ्यसूया,
grudge—अभ्यसूया,
hatred—घृणा, aversion—विरक्तिः,
enmity—शत्रुता,
enmity—शत्रुता,
hostility—वैरम्, ill-will—कुभावः।
·
execute—निष्पादयति (क्रिया),
accomplish—साधयति (क्रिया),
accomplish—साधयति (क्रिया),
fulfill—पूरयति (क्रिया), perform—अनुतिष्ठति (क्रिया),
discharge—निर्वहति (क्रिया)।
·
feeling—अनुभूतिः, emotion—भावना, sentiment—भावः,
attitude—मनोभावः, mood—अन्तर्वृत्तिः,
impulse—आवेगः।
impulse—आवेगः।
·
fault—दोषः, wrong—अपकृत्यम्,
flaw—छिद्रम्, त्रुटिः, deficiency—अल्पता,
lack—न्यूनता, want—अभावः,
irregularity—अनियमितता,
inaccuracy—अपरिशुद्धता।
inaccuracy—अपरिशुद्धता।
·
fool—मूर्खः, idiot—मूढः, silly—जडबुद्धिः,
stupid—जडमतिः, mad—पागलः, उन्मादः,
lunatic—उन्मत्तः, insane—उन्मादी,
senseless—निर्बोधः, crazy—उद्भ्रान्तः।
·
fraud—कपटम्, forgery—कूटम्,
deceiving—वञ्चना, cheating—छलना।
·
glossary—शब्दावलिः, dictionary—शब्दकोषः,
vocabulary—शब्दसंग्रहः,
encyclopedia—विश्वकोषः,
encyclopedia—विश्वकोषः,
lexicon—पुराकोषः।
·
gift—उपहारः, prize—पुरस्कारः,
reward—पारितोषिकम्,
reward—पारितोषिकम्,
present—उपढौकनम्, donation—दानम्,
grant—अनुदानम्,
grant—अनुदानम्,
grant-in-aid—सहायता-अनुदानम्,
subsidy—राजसाहाय्यम्,
subsidy—राजसाहाय्यम्,
gratuity—उपदानम्, annuity—वार्षिकी,
boon—वरदानम्।
boon—वरदानम्।
·
hate—घृणा, despise—अवज्ञा,
disdain—अवमानः,
disdain—अवमानः,
abhor—बीभत्सः, scorn—जुगुप्सा,
contempt—अवगणना,
contempt—अवगणना,
dislike—अरुचिः, विरक्तिः, विमुखता।
·
idea—कल्पः, notion—भावः, विचारः,
opinion—मतम्, conception—अवधारणा,
assumption—अभिधारणा, conviction—धारणा,
perception—प्रतिबोधना, thought—विचारः, imagination—कल्पना।
·
improvement—उन्नतिः,
development—विकासः, progress—प्रगतिः
development—विकासः, progress—प्रगतिः
promotion—पदोन्नतिः, wefare—कल्याणम्।
·
infringement—अतिलङ्घनम्, contravention—उल्लङ्घनम्,
violation—अतिक्रमणम्, trespass—अतिचारः,
infraction—व्यतिक्रमणम्,
encroachment—अधिक्रमणम्,
encroachment—अधिक्रमणम्,
transgression—उत्क्रमणम्, breach---भङ्गः, defiance—अवज्ञा।
·
intelligent—बुद्धिमान्, brilliant—प्रतिभाशाली,
intellectual—बुद्धिजीवी, clever—चतुरः,
genius—मेधावी।
genius—मेधावी।
· inspection—निरीक्षणम्, examination—परीक्षा,
investigation—अनुसन्धानम्,
scrutiny—परिनिरीक्षा,
scrutiny—परिनिरीक्षा,
search—अन्वेषणम्, enquiry—परिपृच्छा,
supervision—पर्यवेक्षणम्,
superintendence—अधीक्षणम्।
superintendence—अधीक्षणम्।
·
institution—संस्था, institute—संस्थानम्,
association—लङ्घः, organization—लङ्घटनम्,
corporation—निगमः, body—निकायः,
community—समुदायः, company—समवायः,
society—समाजः।
·
kill—मारणम्, assassination—हत्या,
murder—बधः,
murder—बधः,
execution—प्राणदण्डः, slaughter—पशुवधः, संहारः।
·
law—विधिः, lawful—विधिवत्, विधिसम्मतः, legal—वैधः,
illegal—अवैधः, legislation—विधानम्, legislative—विधानम्,
lawless—विधिहीनः।
· linguistics—भाषाविज्ञानम्,
philology—भाषाशास्त्रम्,
philology—भाषाशास्त्रम्,
morphology—पदरचनाविज्ञानम्,
phonology—ध्वनिविज्ञानम्,
phonology—ध्वनिविज्ञानम्,
etymology—शब्दव्युत्पत्तिः,
syntax—वाक्यनिर्माणम्।
syntax—वाक्यनिर्माणम्।
·
list—सूची, catalogue—सूचीपत्रम्,
appendix—परिशिष्टम्,
appendix—परिशिष्टम्,
annexure—अनुबन्धः, enclosure—अनुलग्नकम्।
·
meeting—अधिवेशनम्, sitting—सभा, conference—सम्मेलनम्,
seminar—गोष्ठी, symposium—संगोष्ठी,
function—समारोहः,
function—समारोहः,
festival—उत्सवः, session—सत्रम्, forum—वादसभा,
convention—समागमः।
·
means—साधनम्, ways—उपायः,
method—रीतिः,
method—रीतिः,
mode—पद्धतिः, system—प्रणाली, source—उद्गमः,
resource—संसाधनम्, remedy—उपचारः,
procedure—क्रियाविधिः, process—प्रक्रिया।
·
obligation—दायित्वम्, liability—देयता,
responsibility—उत्तरदायित्वम्,
duty—कर्तव्यम्, onus—भारः,
compulsion—अनिवार्यता।
compulsion—अनिवार्यता।
·
occupier—अभिधारकः, possessor—धारकः,
occupant—अभिधारी, holder—धारी,
owner—स्वामी,
owner—स्वामी,
master—प्रभुः, boss—अधिपुरुषः, chief—प्रमुखः,
head—मुख्यः, proprietor—अधिस्वामी,
manager—प्रबन्धकः,
manager—प्रबन्धकः,
controller—नियन्त्रकः, lord—अधिपतिः।
·
order—आदेशः, instruction—अनुदेशः, direction—निर्देशः,
notification—अधिसूचना।
·
proper—उचितम्, right—सम्यक्,
just—यथोचितम्,
just—यथोचितम्,
appropriate—समुचितम्, fit—सङ्गतम्,
suitable—योग्यम्।
suitable—योग्यम्।
· ·
power—शक्तिः, authority—प्राधिकारः,
right—अधिकारः,
right—अधिकारः,
jurisdiction—क्षेत्राधिकारः, strength—सामर्थ्यम्, force—बलम्,
privilege—विशेषाधिकारः,
prerogative—परमाधिकारः।
prerogative—परमाधिकारः।
· · purpose—प्रयाजनम्, object—उद्देश्यम्,
aim—लक्ष्यम्,
aim—लक्ष्यम्,
intention—अभिप्रायः, motive—हेतुः,
reason—कारणम्।
reason—कारणम्।
· ·
revolution—क्रान्तिः, revolt—विप्लवः,
rebellion—विद्रोहः,
rebellion—विद्रोहः,
sedition—रोजद्रोहः, mutiny—सैन्यद्रोहः,
insurrection—परिद्रोहः,
insurrection—परिद्रोहः,
insurgence—अभिद्रोहः, uprising—उद्द्रोहः,
treason—देशद्रोहः,
treason—देशद्रोहः,
· ·
rule—नियमः, law—विधिः, by-law—उपविधिः,
act—अधिनियमः,
act—अधिनियमः,
regulation—विनियमः, code—संहिता,
statute—परिनियमः,
statute—परिनियमः,
resolution—प्रस्तावः, bill—विधेयकः,
ordinance—अध्यादेशः,
ordinance—अध्यादेशः,
provision—उपबन्धः।
· ·
secret—गूढः, confidential—गोपनीयः, clandestine—प्रच्छन्नः,
concealed—संगुप्तः, individual—व्यक्तिगत, personal—वैयक्तिक,
private—स्वकीय।
· ·
security—प्रतिभूतिः, bond—बन्धः,
guarantee—प्रत्याभूतिः,
guarantee—प्रत्याभूतिः,
surety—प्रतिभूः, warranty—अध्याभूतिः,
bail—लग्नकः।
· ·
street—वीथिः, lane—वीथिका, way—मार्गः,
road—सरकः, highway—राजपथः,
pavement—पदातिपथः।
pavement—पदातिपथः।
· ·
tax—करः, cess—उपकरः, duty—शुल्कम्, विशुल्कम्,
customs—आशुल्कम्, सीमाशुल्कम्,
tarrif—प्रशुल्कम्,
tarrif—प्रशुल्कम्,
fees—शुल्कम्, देयम्, excise—उच्छुल्कम्, उत्पादशुल्कम्।
· ·
teacher—शिक्षकः, trainer—प्रशिक्षकः,
instructor—संशिक्षकः,
instructor—संशिक्षकः,
preceptor—गुरुः, आचार्यः, tutor—अवबोधकः।
· ·
temporary—अस्थायी, transitory—अल्पकालिकः,
transient—अचिरस्थायी, momentary—क्षणिकः,
unstable—अस्थिरः, ephemeral—क्षणभङ्गुरः।
· ·
thief—चौरः, robber—लुण्ठकः, dacoit—तस्करः,
burgler—सन्धिभेदकः, bandit—दस्युः,
pirate—जलदस्युः, pilferer—लघुचौरः, stealer—स्तेनः।
· ·
usage—रीतिः, प्रथा, custom—रूढिः,
convention—निरूढिः, practice—अभ्यासः, tradition—परम्परा।
--------
Comments